Saturday, August 25, 2012

Bhartrihari's famous verse


Among the twenty verses extracted below, the first one is quite well-known.  (I have also known Nos 1 to 3 since long.)  All these verses, except No 11, are in the शिखरिणी वृत्त.  No. 1 is usually ascribed to वैराग्यशतक of भर्तृहरि, though I am not sure whether this is indeed so.  The reasons are i) विश्वनाथ cites it as an example of शान्तरस in  साहित्यदर्पण, परिच्छेद ३ but does not cite भर्तृहरि as its author, ii) the editition of नीतिशतक and वैराग्यशतक, edited by K.M.Joglekar in 1911 puts it in the miscellaneous portion of वैराग्यशतक. According to the website sanskritword.in No. 8 is of रूपगोस्वामी and is included in an anthology of verses of several composers created by him and called पद्यावली.  All these verses are close imitations of No 1.

I am not aware of the authorship or the source of the remaining verses.  May I request the scholars here to throw light upon it and upon anything else that they know about these verses?  Are there any more verses of the same type?

I found these verses from Nos 1 to 11 from सुभाषितरत्नभाण्डागार and महासुभाषितसंग्रह and Nos 12 to 19 insanskritdocuments.org.

Nos 1 to 6 below have the same last line -

१) कदा वाराणस्याममरतटिनीरोधसि वसन्
वसान: कौपीनं शिरसि निदधानोऽञ्जलिपुटम्।
अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषमेव नेष्यामि दिवसान्॥
२) कदा वृन्दारण्ये विमलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितम्।
अये कृष्णस्वामिन्मधुरमुरलीवादनविभो 
प्रसीदेत्याक्रोशन्निमिषमेव नेष्यामि दिवसान्॥
३) कदा वा साकेते विमलसरयूतीरपुलिने
चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम्।
अये रामस्वामिञ्जनकतनयावल्लभ विभो
प्रसीदेत्याक्रोशन्निमिषमेव नेष्यामि दिवसान्॥
४) कदा पुण्यक्षेत्रे करकलितरुद्राक्षवलयो 
दधत्स्वान्ते शान्तेऽखिलशिवपदं श्रीशिवपदं ।
महेश श्रीकण्ठ स्मरहर हर त्र्यम्बक शिव 
प्रसीदेत्याक्रोशान्निमिषमिव नेष्यामि दिवसान् ।।
५) कदा ब्रह्मेशानत्रिदशपतिमुख्यैः सुरगणैः 
स्तुतं विष्वक्सेनं जितदनुजसेनं हृदि भजन् ।
अये विष्णो जिष्णो गरुडरथ विश्वम्भर हरे 
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।
६) कदा श्रीमत्पङ्केरुहवनविकाशिप्रसृमर- 
प्रथापुञ्जं तेजः किमपि कलयन्नौपनिषदम् ।
ग्रहेश श्रीभानो मिहिर तरणे सूर्य सवितः 
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

No 7 to 11 are imitations of No 1, but of a somewhat different type:

७) कदा वृन्दारण्ये नवघननिभं नन्दतनयं 
परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः ।
गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो 
वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ।।
८) कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते 
मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः ।
लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं 
करिष्ये सोत्कण्ठो निबिडमवसेकं विटपिनाम् ।। (रूपगोस्वामी)
९) कदा भागीरथ्या भवजलधिसंतारतरणेः 
स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।
तमःस्थाने कुञ्जे क्वचिदपि निविश्याऽहृतमना 
भविष्याम्येकाकी नरकमथने ध्यानरसिकः ।।
१०) कदा भिक्षाभक्तै: करकलितगङ्गाबुतरलै:
शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम्।
कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगा:
पतिष्यन्ति स्थाणुभ्रमहतधिय: स्कन्धशिरसि॥

११) कदा शयानो मणिकर्णिकायां कर्णे जपाम्यक्षरमिन्दुमौलेः ।
अवाप्य मुद्रां गतमोहमुद्रां नालोकयिष्यामि पुनः प्रपञ्चं ।।

The folloing 8 verses appear as ब्रह्मानन्दविरचित अभिलाषाष्टक at http://sanskritdocuments.org/all_sa/abhilaashha8_sa.html.  These too imitate No 1.

१२) कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टांगं गगनरुचमापीतवसनम्।
गदाशंखाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम्॥
१३) कदा क्षीराब्ध्यन्तः  सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिंगिततनुम्।
स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम्॥
१४) कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गंगातटगिरिगुहावाससहनम्।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः॥
१५) कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ।
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम्॥ 
१६) कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम्।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम्॥
१७) कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः।
सदोंकारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम्॥
१८) कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने।
वदत्यूर्ध्वं शश्वन्मम वदनकञ्जे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम्॥
१९) कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यांतिकमखिलदुःखान्तकमिति॥

I found the following verse at sanskritworld.in in a composition called श्रीराधारससुधानिधि by प्रबोधानन्दसरस्वती.

२०) कदा वृन्दारण्ये मधुरमधुरानन्दरसदे
प्रियेश्वर्याः केलिभवननवकुञ्जानि मृगये ।
कदा श्रीराधायाः पदकमलमाध्वीकलहरी
परीवाहैश्चेतो मधुकरमधीरं मदयिता ॥

No comments:

Post a Comment